सुबन्तावली ?आहिताग्न्यादि

Roma

पुमान्एकद्विबहु
प्रथमाआहिताग्न्यादिः आहिताग्न्यादी आहिताग्न्यादयः
सम्बोधनम्आहिताग्न्यादे आहिताग्न्यादी आहिताग्न्यादयः
द्वितीयाआहिताग्न्यादिम् आहिताग्न्यादी आहिताग्न्यादीन्
तृतीयाआहिताग्न्यादिना आहिताग्न्यादिभ्याम् आहिताग्न्यादिभिः
चतुर्थीआहिताग्न्यादये आहिताग्न्यादिभ्याम् आहिताग्न्यादिभ्यः
पञ्चमीआहिताग्न्यादेः आहिताग्न्यादिभ्याम् आहिताग्न्यादिभ्यः
षष्ठीआहिताग्न्यादेः आहिताग्न्याद्योः आहिताग्न्यादीनाम्
सप्तमीआहिताग्न्यादौ आहिताग्न्याद्योः आहिताग्न्यादिषु

समास आहिताग्न्यादि

अव्यय ॰आहिताग्न्यादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria