Declension table of āhita

Deva

MasculineSingularDualPlural
Nominativeāhitaḥ āhitau āhitāḥ
Vocativeāhita āhitau āhitāḥ
Accusativeāhitam āhitau āhitān
Instrumentalāhitena āhitābhyām āhitaiḥ āhitebhiḥ
Dativeāhitāya āhitābhyām āhitebhyaḥ
Ablativeāhitāt āhitābhyām āhitebhyaḥ
Genitiveāhitasya āhitayoḥ āhitānām
Locativeāhite āhitayoḥ āhiteṣu

Compound āhita -

Adverb -āhitam -āhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria