Declension table of ?āhatyavacana

Deva

NeuterSingularDualPlural
Nominativeāhatyavacanam āhatyavacane āhatyavacanāni
Vocativeāhatyavacana āhatyavacane āhatyavacanāni
Accusativeāhatyavacanam āhatyavacane āhatyavacanāni
Instrumentalāhatyavacanena āhatyavacanābhyām āhatyavacanaiḥ
Dativeāhatyavacanāya āhatyavacanābhyām āhatyavacanebhyaḥ
Ablativeāhatyavacanāt āhatyavacanābhyām āhatyavacanebhyaḥ
Genitiveāhatyavacanasya āhatyavacanayoḥ āhatyavacanānām
Locativeāhatyavacane āhatyavacanayoḥ āhatyavacaneṣu

Compound āhatyavacana -

Adverb -āhatyavacanam -āhatyavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria