सुबन्तावली ?आहत्यवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआहत्यवचनम् आहत्यवचने आहत्यवचनानि
सम्बोधनम्आहत्यवचन आहत्यवचने आहत्यवचनानि
द्वितीयाआहत्यवचनम् आहत्यवचने आहत्यवचनानि
तृतीयाआहत्यवचनेन आहत्यवचनाभ्याम् आहत्यवचनैः
चतुर्थीआहत्यवचनाय आहत्यवचनाभ्याम् आहत्यवचनेभ्यः
पञ्चमीआहत्यवचनात् आहत्यवचनाभ्याम् आहत्यवचनेभ्यः
षष्ठीआहत्यवचनस्य आहत्यवचनयोः आहत्यवचनानाम्
सप्तमीआहत्यवचने आहत्यवचनयोः आहत्यवचनेषु

समास आहत्यवचन

अव्यय ॰आहत्यवचनम् ॰आहत्यवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria