Declension table of ?āhatavisargatā

Deva

FeminineSingularDualPlural
Nominativeāhatavisargatā āhatavisargate āhatavisargatāḥ
Vocativeāhatavisargate āhatavisargate āhatavisargatāḥ
Accusativeāhatavisargatām āhatavisargate āhatavisargatāḥ
Instrumentalāhatavisargatayā āhatavisargatābhyām āhatavisargatābhiḥ
Dativeāhatavisargatāyai āhatavisargatābhyām āhatavisargatābhyaḥ
Ablativeāhatavisargatāyāḥ āhatavisargatābhyām āhatavisargatābhyaḥ
Genitiveāhatavisargatāyāḥ āhatavisargatayoḥ āhatavisargatānām
Locativeāhatavisargatāyām āhatavisargatayoḥ āhatavisargatāsu

Adverb -āhatavisargatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria