सुबन्तावली ?आहतविसर्गता

Roma

स्त्रीएकद्विबहु
प्रथमाआहतविसर्गता आहतविसर्गते आहतविसर्गताः
सम्बोधनम्आहतविसर्गते आहतविसर्गते आहतविसर्गताः
द्वितीयाआहतविसर्गताम् आहतविसर्गते आहतविसर्गताः
तृतीयाआहतविसर्गतया आहतविसर्गताभ्याम् आहतविसर्गताभिः
चतुर्थीआहतविसर्गतायै आहतविसर्गताभ्याम् आहतविसर्गताभ्यः
पञ्चमीआहतविसर्गतायाः आहतविसर्गताभ्याम् आहतविसर्गताभ्यः
षष्ठीआहतविसर्गतायाः आहतविसर्गतयोः आहतविसर्गतानाम्
सप्तमीआहतविसर्गतायाम् आहतविसर्गतयोः आहतविसर्गतासु

अव्यय ॰आहतविसर्गतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria