Declension table of ?āhatalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativeāhatalakṣaṇā āhatalakṣaṇe āhatalakṣaṇāḥ
Vocativeāhatalakṣaṇe āhatalakṣaṇe āhatalakṣaṇāḥ
Accusativeāhatalakṣaṇām āhatalakṣaṇe āhatalakṣaṇāḥ
Instrumentalāhatalakṣaṇayā āhatalakṣaṇābhyām āhatalakṣaṇābhiḥ
Dativeāhatalakṣaṇāyai āhatalakṣaṇābhyām āhatalakṣaṇābhyaḥ
Ablativeāhatalakṣaṇāyāḥ āhatalakṣaṇābhyām āhatalakṣaṇābhyaḥ
Genitiveāhatalakṣaṇāyāḥ āhatalakṣaṇayoḥ āhatalakṣaṇānām
Locativeāhatalakṣaṇāyām āhatalakṣaṇayoḥ āhatalakṣaṇāsu

Adverb -āhatalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria