सुबन्तावली ?आहतलक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाआहतलक्षणा आहतलक्षणे आहतलक्षणाः
सम्बोधनम्आहतलक्षणे आहतलक्षणे आहतलक्षणाः
द्वितीयाआहतलक्षणाम् आहतलक्षणे आहतलक्षणाः
तृतीयाआहतलक्षणया आहतलक्षणाभ्याम् आहतलक्षणाभिः
चतुर्थीआहतलक्षणायै आहतलक्षणाभ्याम् आहतलक्षणाभ्यः
पञ्चमीआहतलक्षणायाः आहतलक्षणाभ्याम् आहतलक्षणाभ्यः
षष्ठीआहतलक्षणायाः आहतलक्षणयोः आहतलक्षणानाम्
सप्तमीआहतलक्षणायाम् आहतलक्षणयोः आहतलक्षणासु

अव्यय ॰आहतलक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria