Declension table of ?āhatalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeāhatalakṣaṇam āhatalakṣaṇe āhatalakṣaṇāni
Vocativeāhatalakṣaṇa āhatalakṣaṇe āhatalakṣaṇāni
Accusativeāhatalakṣaṇam āhatalakṣaṇe āhatalakṣaṇāni
Instrumentalāhatalakṣaṇena āhatalakṣaṇābhyām āhatalakṣaṇaiḥ
Dativeāhatalakṣaṇāya āhatalakṣaṇābhyām āhatalakṣaṇebhyaḥ
Ablativeāhatalakṣaṇāt āhatalakṣaṇābhyām āhatalakṣaṇebhyaḥ
Genitiveāhatalakṣaṇasya āhatalakṣaṇayoḥ āhatalakṣaṇānām
Locativeāhatalakṣaṇe āhatalakṣaṇayoḥ āhatalakṣaṇeṣu

Compound āhatalakṣaṇa -

Adverb -āhatalakṣaṇam -āhatalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria