सुबन्तावली ?आहतलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाआहतलक्षणम् आहतलक्षणे आहतलक्षणानि
सम्बोधनम्आहतलक्षण आहतलक्षणे आहतलक्षणानि
द्वितीयाआहतलक्षणम् आहतलक्षणे आहतलक्षणानि
तृतीयाआहतलक्षणेन आहतलक्षणाभ्याम् आहतलक्षणैः
चतुर्थीआहतलक्षणाय आहतलक्षणाभ्याम् आहतलक्षणेभ्यः
पञ्चमीआहतलक्षणात् आहतलक्षणाभ्याम् आहतलक्षणेभ्यः
षष्ठीआहतलक्षणस्य आहतलक्षणयोः आहतलक्षणानाम्
सप्तमीआहतलक्षणे आहतलक्षणयोः आहतलक्षणेषु

समास आहतलक्षण

अव्यय ॰आहतलक्षणम् ॰आहतलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria