Declension table of āhata

Deva

NeuterSingularDualPlural
Nominativeāhatam āhate āhatāni
Vocativeāhata āhate āhatāni
Accusativeāhatam āhate āhatāni
Instrumentalāhatena āhatābhyām āhataiḥ
Dativeāhatāya āhatābhyām āhatebhyaḥ
Ablativeāhatāt āhatābhyām āhatebhyaḥ
Genitiveāhatasya āhatayoḥ āhatānām
Locativeāhate āhatayoḥ āhateṣu

Compound āhata -

Adverb -āhatam -āhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria