Declension table of ?āhasa

Deva

MasculineSingularDualPlural
Nominativeāhasaḥ āhasau āhasāḥ
Vocativeāhasa āhasau āhasāḥ
Accusativeāhasam āhasau āhasān
Instrumentalāhasena āhasābhyām āhasaiḥ āhasebhiḥ
Dativeāhasāya āhasābhyām āhasebhyaḥ
Ablativeāhasāt āhasābhyām āhasebhyaḥ
Genitiveāhasasya āhasayoḥ āhasānām
Locativeāhase āhasayoḥ āhaseṣu

Compound āhasa -

Adverb -āhasam -āhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria