सुबन्तावली ?आहस

Roma

पुमान्एकद्विबहु
प्रथमाआहसः आहसौ आहसाः
सम्बोधनम्आहस आहसौ आहसाः
द्वितीयाआहसम् आहसौ आहसान्
तृतीयाआहसेन आहसाभ्याम् आहसैः आहसेभिः
चतुर्थीआहसाय आहसाभ्याम् आहसेभ्यः
पञ्चमीआहसात् आहसाभ्याम् आहसेभ्यः
षष्ठीआहसस्य आहसयोः आहसानाम्
सप्तमीआहसे आहसयोः आहसेषु

समास आहस

अव्यय ॰आहसम् ॰आहसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria