Declension table of ?āhaṅkārika

Deva

NeuterSingularDualPlural
Nominativeāhaṅkārikam āhaṅkārike āhaṅkārikāṇi
Vocativeāhaṅkārika āhaṅkārike āhaṅkārikāṇi
Accusativeāhaṅkārikam āhaṅkārike āhaṅkārikāṇi
Instrumentalāhaṅkārikeṇa āhaṅkārikābhyām āhaṅkārikaiḥ
Dativeāhaṅkārikāya āhaṅkārikābhyām āhaṅkārikebhyaḥ
Ablativeāhaṅkārikāt āhaṅkārikābhyām āhaṅkārikebhyaḥ
Genitiveāhaṅkārikasya āhaṅkārikayoḥ āhaṅkārikāṇām
Locativeāhaṅkārike āhaṅkārikayoḥ āhaṅkārikeṣu

Compound āhaṅkārika -

Adverb -āhaṅkārikam -āhaṅkārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria