सुबन्तावली ?आहङ्कारिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआहङ्कारिकम् आहङ्कारिके आहङ्कारिकाणि
सम्बोधनम्आहङ्कारिक आहङ्कारिके आहङ्कारिकाणि
द्वितीयाआहङ्कारिकम् आहङ्कारिके आहङ्कारिकाणि
तृतीयाआहङ्कारिकेण आहङ्कारिकाभ्याम् आहङ्कारिकैः
चतुर्थीआहङ्कारिकाय आहङ्कारिकाभ्याम् आहङ्कारिकेभ्यः
पञ्चमीआहङ्कारिकात् आहङ्कारिकाभ्याम् आहङ्कारिकेभ्यः
षष्ठीआहङ्कारिकस्य आहङ्कारिकयोः आहङ्कारिकाणाम्
सप्तमीआहङ्कारिके आहङ्कारिकयोः आहङ्कारिकेषु

समास आहङ्कारिक

अव्यय ॰आहङ्कारिकम् ॰आहङ्कारिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria