Declension table of āhṛtayajñakratuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhṛtayajñakratuḥ | āhṛtayajñakratū | āhṛtayajñakratavaḥ |
Vocative | āhṛtayajñakrato | āhṛtayajñakratū | āhṛtayajñakratavaḥ |
Accusative | āhṛtayajñakratum | āhṛtayajñakratū | āhṛtayajñakratūn |
Instrumental | āhṛtayajñakratunā | āhṛtayajñakratubhyām | āhṛtayajñakratubhiḥ |
Dative | āhṛtayajñakratave | āhṛtayajñakratubhyām | āhṛtayajñakratubhyaḥ |
Ablative | āhṛtayajñakratoḥ | āhṛtayajñakratubhyām | āhṛtayajñakratubhyaḥ |
Genitive | āhṛtayajñakratoḥ | āhṛtayajñakratvoḥ | āhṛtayajñakratūnām |
Locative | āhṛtayajñakratau | āhṛtayajñakratvoḥ | āhṛtayajñakratuṣu |