Declension table of ?āgrayaṇasthālī

Deva

FeminineSingularDualPlural
Nominativeāgrayaṇasthālī āgrayaṇasthālyau āgrayaṇasthālyaḥ
Vocativeāgrayaṇasthāli āgrayaṇasthālyau āgrayaṇasthālyaḥ
Accusativeāgrayaṇasthālīm āgrayaṇasthālyau āgrayaṇasthālīḥ
Instrumentalāgrayaṇasthālyā āgrayaṇasthālībhyām āgrayaṇasthālībhiḥ
Dativeāgrayaṇasthālyai āgrayaṇasthālībhyām āgrayaṇasthālībhyaḥ
Ablativeāgrayaṇasthālyāḥ āgrayaṇasthālībhyām āgrayaṇasthālībhyaḥ
Genitiveāgrayaṇasthālyāḥ āgrayaṇasthālyoḥ āgrayaṇasthālīnām
Locativeāgrayaṇasthālyām āgrayaṇasthālyoḥ āgrayaṇasthālīṣu

Compound āgrayaṇasthāli - āgrayaṇasthālī -

Adverb -āgrayaṇasthāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria