सुबन्तावली ?आग्रयणस्थाली

Roma

स्त्रीएकद्विबहु
प्रथमाआग्रयणस्थाली आग्रयणस्थाल्यौ आग्रयणस्थाल्यः
सम्बोधनम्आग्रयणस्थालि आग्रयणस्थाल्यौ आग्रयणस्थाल्यः
द्वितीयाआग्रयणस्थालीम् आग्रयणस्थाल्यौ आग्रयणस्थालीः
तृतीयाआग्रयणस्थाल्या आग्रयणस्थालीभ्याम् आग्रयणस्थालीभिः
चतुर्थीआग्रयणस्थाल्यै आग्रयणस्थालीभ्याम् आग्रयणस्थालीभ्यः
पञ्चमीआग्रयणस्थाल्याः आग्रयणस्थालीभ्याम् आग्रयणस्थालीभ्यः
षष्ठीआग्रयणस्थाल्याः आग्रयणस्थाल्योः आग्रयणस्थालीनाम्
सप्तमीआग्रयणस्थाल्याम् आग्रयणस्थाल्योः आग्रयणस्थालीषु

समास आग्रयणस्थालि आग्रयणस्थाली

अव्यय ॰आग्रयणस्थालि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria