Declension table of ?āgrayaṇapātra

Deva

NeuterSingularDualPlural
Nominativeāgrayaṇapātram āgrayaṇapātre āgrayaṇapātrāṇi
Vocativeāgrayaṇapātra āgrayaṇapātre āgrayaṇapātrāṇi
Accusativeāgrayaṇapātram āgrayaṇapātre āgrayaṇapātrāṇi
Instrumentalāgrayaṇapātreṇa āgrayaṇapātrābhyām āgrayaṇapātraiḥ
Dativeāgrayaṇapātrāya āgrayaṇapātrābhyām āgrayaṇapātrebhyaḥ
Ablativeāgrayaṇapātrāt āgrayaṇapātrābhyām āgrayaṇapātrebhyaḥ
Genitiveāgrayaṇapātrasya āgrayaṇapātrayoḥ āgrayaṇapātrāṇām
Locativeāgrayaṇapātre āgrayaṇapātrayoḥ āgrayaṇapātreṣu

Compound āgrayaṇapātra -

Adverb -āgrayaṇapātram -āgrayaṇapātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria