सुबन्तावली ?आग्रयणपात्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाआग्रयणपात्रम् आग्रयणपात्रे आग्रयणपात्राणि
सम्बोधनम्आग्रयणपात्र आग्रयणपात्रे आग्रयणपात्राणि
द्वितीयाआग्रयणपात्रम् आग्रयणपात्रे आग्रयणपात्राणि
तृतीयाआग्रयणपात्रेण आग्रयणपात्राभ्याम् आग्रयणपात्रैः
चतुर्थीआग्रयणपात्राय आग्रयणपात्राभ्याम् आग्रयणपात्रेभ्यः
पञ्चमीआग्रयणपात्रात् आग्रयणपात्राभ्याम् आग्रयणपात्रेभ्यः
षष्ठीआग्रयणपात्रस्य आग्रयणपात्रयोः आग्रयणपात्राणाम्
सप्तमीआग्रयणपात्रे आग्रयणपात्रयोः आग्रयणपात्रेषु

समास आग्रयणपात्र

अव्यय ॰आग्रयणपात्रम् ॰आग्रयणपात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria