Declension table of āgrayaṇa

Deva

NeuterSingularDualPlural
Nominativeāgrayaṇam āgrayaṇe āgrayaṇāni
Vocativeāgrayaṇa āgrayaṇe āgrayaṇāni
Accusativeāgrayaṇam āgrayaṇe āgrayaṇāni
Instrumentalāgrayaṇena āgrayaṇābhyām āgrayaṇaiḥ
Dativeāgrayaṇāya āgrayaṇābhyām āgrayaṇebhyaḥ
Ablativeāgrayaṇāt āgrayaṇābhyām āgrayaṇebhyaḥ
Genitiveāgrayaṇasya āgrayaṇayoḥ āgrayaṇānām
Locativeāgrayaṇe āgrayaṇayoḥ āgrayaṇeṣu

Compound āgrayaṇa -

Adverb -āgrayaṇam -āgrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria