Declension table of āgrayaṇa

Deva

MasculineSingularDualPlural
Nominativeāgrayaṇaḥ āgrayaṇau āgrayaṇāḥ
Vocativeāgrayaṇa āgrayaṇau āgrayaṇāḥ
Accusativeāgrayaṇam āgrayaṇau āgrayaṇān
Instrumentalāgrayaṇena āgrayaṇābhyām āgrayaṇaiḥ āgrayaṇebhiḥ
Dativeāgrayaṇāya āgrayaṇābhyām āgrayaṇebhyaḥ
Ablativeāgrayaṇāt āgrayaṇābhyām āgrayaṇebhyaḥ
Genitiveāgrayaṇasya āgrayaṇayoḥ āgrayaṇānām
Locativeāgrayaṇe āgrayaṇayoḥ āgrayaṇeṣu

Compound āgrayaṇa -

Adverb -āgrayaṇam -āgrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria