Declension table of āgrahāyaṇī

Deva

FeminineSingularDualPlural
Nominativeāgrahāyaṇī āgrahāyaṇyau āgrahāyaṇyaḥ
Vocativeāgrahāyaṇi āgrahāyaṇyau āgrahāyaṇyaḥ
Accusativeāgrahāyaṇīm āgrahāyaṇyau āgrahāyaṇīḥ
Instrumentalāgrahāyaṇyā āgrahāyaṇībhyām āgrahāyaṇībhiḥ
Dativeāgrahāyaṇyai āgrahāyaṇībhyām āgrahāyaṇībhyaḥ
Ablativeāgrahāyaṇyāḥ āgrahāyaṇībhyām āgrahāyaṇībhyaḥ
Genitiveāgrahāyaṇyāḥ āgrahāyaṇyoḥ āgrahāyaṇīnām
Locativeāgrahāyaṇyām āgrahāyaṇyoḥ āgrahāyaṇīṣu

Compound āgrahāyaṇi - āgrahāyaṇī -

Adverb -āgrahāyaṇam -āgrahāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria