Declension table of āgraha

Deva

MasculineSingularDualPlural
Nominativeāgrahaḥ āgrahau āgrahāḥ
Vocativeāgraha āgrahau āgrahāḥ
Accusativeāgraham āgrahau āgrahān
Instrumentalāgraheṇa āgrahābhyām āgrahaiḥ āgrahebhiḥ
Dativeāgrahāya āgrahābhyām āgrahebhyaḥ
Ablativeāgrahāt āgrahābhyām āgrahebhyaḥ
Genitiveāgrahasya āgrahayoḥ āgrahāṇām
Locativeāgrahe āgrahayoḥ āgraheṣu

Compound āgraha -

Adverb -āgraham -āgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria