Declension table of ?āgniśarmīya

Deva

MasculineSingularDualPlural
Nominativeāgniśarmīyaḥ āgniśarmīyau āgniśarmīyāḥ
Vocativeāgniśarmīya āgniśarmīyau āgniśarmīyāḥ
Accusativeāgniśarmīyam āgniśarmīyau āgniśarmīyān
Instrumentalāgniśarmīyeṇa āgniśarmīyābhyām āgniśarmīyaiḥ āgniśarmīyebhiḥ
Dativeāgniśarmīyāya āgniśarmīyābhyām āgniśarmīyebhyaḥ
Ablativeāgniśarmīyāt āgniśarmīyābhyām āgniśarmīyebhyaḥ
Genitiveāgniśarmīyasya āgniśarmīyayoḥ āgniśarmīyāṇām
Locativeāgniśarmīye āgniśarmīyayoḥ āgniśarmīyeṣu

Compound āgniśarmīya -

Adverb -āgniśarmīyam -āgniśarmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria