सुबन्तावली ?आग्निशर्मीय

Roma

पुमान्एकद्विबहु
प्रथमाआग्निशर्मीयः आग्निशर्मीयौ आग्निशर्मीयाः
सम्बोधनम्आग्निशर्मीय आग्निशर्मीयौ आग्निशर्मीयाः
द्वितीयाआग्निशर्मीयम् आग्निशर्मीयौ आग्निशर्मीयान्
तृतीयाआग्निशर्मीयेण आग्निशर्मीयाभ्याम् आग्निशर्मीयैः आग्निशर्मीयेभिः
चतुर्थीआग्निशर्मीयाय आग्निशर्मीयाभ्याम् आग्निशर्मीयेभ्यः
पञ्चमीआग्निशर्मीयात् आग्निशर्मीयाभ्याम् आग्निशर्मीयेभ्यः
षष्ठीआग्निशर्मीयस्य आग्निशर्मीययोः आग्निशर्मीयाणाम्
सप्तमीआग्निशर्मीये आग्निशर्मीययोः आग्निशर्मीयेषु

समास आग्निशर्मीय

अव्यय ॰आग्निशर्मीयम् ॰आग्निशर्मीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria