Declension table of āgniveśya

Deva

MasculineSingularDualPlural
Nominativeāgniveśyaḥ āgniveśyau āgniveśyāḥ
Vocativeāgniveśya āgniveśyau āgniveśyāḥ
Accusativeāgniveśyam āgniveśyau āgniveśyān
Instrumentalāgniveśyena āgniveśyābhyām āgniveśyaiḥ āgniveśyebhiḥ
Dativeāgniveśyāya āgniveśyābhyām āgniveśyebhyaḥ
Ablativeāgniveśyāt āgniveśyābhyām āgniveśyebhyaḥ
Genitiveāgniveśyasya āgniveśyayoḥ āgniveśyānām
Locativeāgniveśye āgniveśyayoḥ āgniveśyeṣu

Compound āgniveśya -

Adverb -āgniveśyam -āgniveśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria