Declension table of ?āgnipātnīvatī

Deva

FeminineSingularDualPlural
Nominativeāgnipātnīvatī āgnipātnīvatyau āgnipātnīvatyaḥ
Vocativeāgnipātnīvati āgnipātnīvatyau āgnipātnīvatyaḥ
Accusativeāgnipātnīvatīm āgnipātnīvatyau āgnipātnīvatīḥ
Instrumentalāgnipātnīvatyā āgnipātnīvatībhyām āgnipātnīvatībhiḥ
Dativeāgnipātnīvatyai āgnipātnīvatībhyām āgnipātnīvatībhyaḥ
Ablativeāgnipātnīvatyāḥ āgnipātnīvatībhyām āgnipātnīvatībhyaḥ
Genitiveāgnipātnīvatyāḥ āgnipātnīvatyoḥ āgnipātnīvatīnām
Locativeāgnipātnīvatyām āgnipātnīvatyoḥ āgnipātnīvatīṣu

Compound āgnipātnīvati - āgnipātnīvatī -

Adverb -āgnipātnīvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria