सुबन्तावली ?आग्निपात्नीवती

Roma

स्त्रीएकद्विबहु
प्रथमाआग्निपात्नीवती आग्निपात्नीवत्यौ आग्निपात्नीवत्यः
सम्बोधनम्आग्निपात्नीवति आग्निपात्नीवत्यौ आग्निपात्नीवत्यः
द्वितीयाआग्निपात्नीवतीम् आग्निपात्नीवत्यौ आग्निपात्नीवतीः
तृतीयाआग्निपात्नीवत्या आग्निपात्नीवतीभ्याम् आग्निपात्नीवतीभिः
चतुर्थीआग्निपात्नीवत्यै आग्निपात्नीवतीभ्याम् आग्निपात्नीवतीभ्यः
पञ्चमीआग्निपात्नीवत्याः आग्निपात्नीवतीभ्याम् आग्निपात्नीवतीभ्यः
षष्ठीआग्निपात्नीवत्याः आग्निपात्नीवत्योः आग्निपात्नीवतीनाम्
सप्तमीआग्निपात्नीवत्याम् आग्निपात्नीवत्योः आग्निपात्नीवतीषु

समास आग्निपात्नीवति आग्निपात्नीवती

अव्यय ॰आग्निपात्नीवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria