Declension table of āgnimāruta

Deva

MasculineSingularDualPlural
Nominativeāgnimārutaḥ āgnimārutau āgnimārutāḥ
Vocativeāgnimāruta āgnimārutau āgnimārutāḥ
Accusativeāgnimārutam āgnimārutau āgnimārutān
Instrumentalāgnimārutena āgnimārutābhyām āgnimārutaiḥ āgnimārutebhiḥ
Dativeāgnimārutāya āgnimārutābhyām āgnimārutebhyaḥ
Ablativeāgnimārutāt āgnimārutābhyām āgnimārutebhyaḥ
Genitiveāgnimārutasya āgnimārutayoḥ āgnimārutānām
Locativeāgnimārute āgnimārutayoḥ āgnimāruteṣu

Compound āgnimāruta -

Adverb -āgnimārutam -āgnimārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria