Declension table of āgnika

Deva

NeuterSingularDualPlural
Nominativeāgnikam āgnike āgnikāni
Vocativeāgnika āgnike āgnikāni
Accusativeāgnikam āgnike āgnikāni
Instrumentalāgnikena āgnikābhyām āgnikaiḥ
Dativeāgnikāya āgnikābhyām āgnikebhyaḥ
Ablativeāgnikāt āgnikābhyām āgnikebhyaḥ
Genitiveāgnikasya āgnikayoḥ āgnikānām
Locativeāgnike āgnikayoḥ āgnikeṣu

Compound āgnika -

Adverb -āgnikam -āgnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria