Declension table of āgnīdhra

Deva

NeuterSingularDualPlural
Nominativeāgnīdhram āgnīdhre āgnīdhrāṇi
Vocativeāgnīdhra āgnīdhre āgnīdhrāṇi
Accusativeāgnīdhram āgnīdhre āgnīdhrāṇi
Instrumentalāgnīdhreṇa āgnīdhrābhyām āgnīdhraiḥ
Dativeāgnīdhrāya āgnīdhrābhyām āgnīdhrebhyaḥ
Ablativeāgnīdhrāt āgnīdhrābhyām āgnīdhrebhyaḥ
Genitiveāgnīdhrasya āgnīdhrayoḥ āgnīdhrāṇām
Locativeāgnīdhre āgnīdhrayoḥ āgnīdhreṣu

Compound āgnīdhra -

Adverb -āgnīdhram -āgnīdhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria