Declension table of ?āgniṣṭomīya

Deva

MasculineSingularDualPlural
Nominativeāgniṣṭomīyaḥ āgniṣṭomīyau āgniṣṭomīyāḥ
Vocativeāgniṣṭomīya āgniṣṭomīyau āgniṣṭomīyāḥ
Accusativeāgniṣṭomīyam āgniṣṭomīyau āgniṣṭomīyān
Instrumentalāgniṣṭomīyena āgniṣṭomīyābhyām āgniṣṭomīyaiḥ āgniṣṭomīyebhiḥ
Dativeāgniṣṭomīyāya āgniṣṭomīyābhyām āgniṣṭomīyebhyaḥ
Ablativeāgniṣṭomīyāt āgniṣṭomīyābhyām āgniṣṭomīyebhyaḥ
Genitiveāgniṣṭomīyasya āgniṣṭomīyayoḥ āgniṣṭomīyānām
Locativeāgniṣṭomīye āgniṣṭomīyayoḥ āgniṣṭomīyeṣu

Compound āgniṣṭomīya -

Adverb -āgniṣṭomīyam -āgniṣṭomīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria