सुबन्तावली ?आग्निष्टोमीय

Roma

पुमान्एकद्विबहु
प्रथमाआग्निष्टोमीयः आग्निष्टोमीयौ आग्निष्टोमीयाः
सम्बोधनम्आग्निष्टोमीय आग्निष्टोमीयौ आग्निष्टोमीयाः
द्वितीयाआग्निष्टोमीयम् आग्निष्टोमीयौ आग्निष्टोमीयान्
तृतीयाआग्निष्टोमीयेन आग्निष्टोमीयाभ्याम् आग्निष्टोमीयैः आग्निष्टोमीयेभिः
चतुर्थीआग्निष्टोमीयाय आग्निष्टोमीयाभ्याम् आग्निष्टोमीयेभ्यः
पञ्चमीआग्निष्टोमीयात् आग्निष्टोमीयाभ्याम् आग्निष्टोमीयेभ्यः
षष्ठीआग्निष्टोमीयस्य आग्निष्टोमीययोः आग्निष्टोमीयानाम्
सप्तमीआग्निष्टोमीये आग्निष्टोमीययोः आग्निष्टोमीयेषु

समास आग्निष्टोमीय

अव्यय ॰आग्निष्टोमीयम् ॰आग्निष्टोमीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria