Declension table of āghrāta

Deva

NeuterSingularDualPlural
Nominativeāghrātam āghrāte āghrātāni
Vocativeāghrāta āghrāte āghrātāni
Accusativeāghrātam āghrāte āghrātāni
Instrumentalāghrātena āghrātābhyām āghrātaiḥ
Dativeāghrātāya āghrātābhyām āghrātebhyaḥ
Ablativeāghrātāt āghrātābhyām āghrātebhyaḥ
Genitiveāghrātasya āghrātayoḥ āghrātānām
Locativeāghrāte āghrātayoḥ āghrāteṣu

Compound āghrāta -

Adverb -āghrātam -āghrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria