Declension table of āghrāṇa

Deva

NeuterSingularDualPlural
Nominativeāghrāṇam āghrāṇe āghrāṇāni
Vocativeāghrāṇa āghrāṇe āghrāṇāni
Accusativeāghrāṇam āghrāṇe āghrāṇāni
Instrumentalāghrāṇena āghrāṇābhyām āghrāṇaiḥ
Dativeāghrāṇāya āghrāṇābhyām āghrāṇebhyaḥ
Ablativeāghrāṇāt āghrāṇābhyām āghrāṇebhyaḥ
Genitiveāghrāṇasya āghrāṇayoḥ āghrāṇānām
Locativeāghrāṇe āghrāṇayoḥ āghrāṇeṣu

Compound āghrāṇa -

Adverb -āghrāṇam -āghrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria