Declension table of āghrāṇa

Deva

MasculineSingularDualPlural
Nominativeāghrāṇaḥ āghrāṇau āghrāṇāḥ
Vocativeāghrāṇa āghrāṇau āghrāṇāḥ
Accusativeāghrāṇam āghrāṇau āghrāṇān
Instrumentalāghrāṇena āghrāṇābhyām āghrāṇaiḥ āghrāṇebhiḥ
Dativeāghrāṇāya āghrāṇābhyām āghrāṇebhyaḥ
Ablativeāghrāṇāt āghrāṇābhyām āghrāṇebhyaḥ
Genitiveāghrāṇasya āghrāṇayoḥ āghrāṇānām
Locativeāghrāṇe āghrāṇayoḥ āghrāṇeṣu

Compound āghrāṇa -

Adverb -āghrāṇam -āghrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria