Declension table of ?āghamarṣaṇa

Deva

MasculineSingularDualPlural
Nominativeāghamarṣaṇaḥ āghamarṣaṇau āghamarṣaṇāḥ
Vocativeāghamarṣaṇa āghamarṣaṇau āghamarṣaṇāḥ
Accusativeāghamarṣaṇam āghamarṣaṇau āghamarṣaṇān
Instrumentalāghamarṣaṇena āghamarṣaṇābhyām āghamarṣaṇaiḥ āghamarṣaṇebhiḥ
Dativeāghamarṣaṇāya āghamarṣaṇābhyām āghamarṣaṇebhyaḥ
Ablativeāghamarṣaṇāt āghamarṣaṇābhyām āghamarṣaṇebhyaḥ
Genitiveāghamarṣaṇasya āghamarṣaṇayoḥ āghamarṣaṇānām
Locativeāghamarṣaṇe āghamarṣaṇayoḥ āghamarṣaṇeṣu

Compound āghamarṣaṇa -

Adverb -āghamarṣaṇam -āghamarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria