सुबन्तावली ?आघमर्षण

Roma

पुमान्एकद्विबहु
प्रथमाआघमर्षणः आघमर्षणौ आघमर्षणाः
सम्बोधनम्आघमर्षण आघमर्षणौ आघमर्षणाः
द्वितीयाआघमर्षणम् आघमर्षणौ आघमर्षणान्
तृतीयाआघमर्षणेन आघमर्षणाभ्याम् आघमर्षणैः आघमर्षणेभिः
चतुर्थीआघमर्षणाय आघमर्षणाभ्याम् आघमर्षणेभ्यः
पञ्चमीआघमर्षणात् आघमर्षणाभ्याम् आघमर्षणेभ्यः
षष्ठीआघमर्षणस्य आघमर्षणयोः आघमर्षणानाम्
सप्तमीआघमर्षणे आघमर्षणयोः आघमर्षणेषु

समास आघमर्षण

अव्यय ॰आघमर्षणम् ॰आघमर्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria