Declension table of āghṛṇi

Deva

NeuterSingularDualPlural
Nominativeāghṛṇi āghṛṇinī āghṛṇīni
Vocativeāghṛṇi āghṛṇinī āghṛṇīni
Accusativeāghṛṇi āghṛṇinī āghṛṇīni
Instrumentalāghṛṇinā āghṛṇibhyām āghṛṇibhiḥ
Dativeāghṛṇine āghṛṇibhyām āghṛṇibhyaḥ
Ablativeāghṛṇinaḥ āghṛṇibhyām āghṛṇibhyaḥ
Genitiveāghṛṇinaḥ āghṛṇinoḥ āghṛṇīnām
Locativeāghṛṇini āghṛṇinoḥ āghṛṇiṣu

Compound āghṛṇi -

Adverb -āghṛṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria