Declension table of āghṛṇi

Deva

MasculineSingularDualPlural
Nominativeāghṛṇiḥ āghṛṇī āghṛṇayaḥ
Vocativeāghṛṇe āghṛṇī āghṛṇayaḥ
Accusativeāghṛṇim āghṛṇī āghṛṇīn
Instrumentalāghṛṇinā āghṛṇibhyām āghṛṇibhiḥ
Dativeāghṛṇaye āghṛṇibhyām āghṛṇibhyaḥ
Ablativeāghṛṇeḥ āghṛṇibhyām āghṛṇibhyaḥ
Genitiveāghṛṇeḥ āghṛṇyoḥ āghṛṇīnām
Locativeāghṛṇau āghṛṇyoḥ āghṛṇiṣu

Compound āghṛṇi -

Adverb -āghṛṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria