Declension table of ?āgatarohin

Deva

MasculineSingularDualPlural
Nominativeāgatarohī āgatarohiṇau āgatarohiṇaḥ
Vocativeāgatarohin āgatarohiṇau āgatarohiṇaḥ
Accusativeāgatarohiṇam āgatarohiṇau āgatarohiṇaḥ
Instrumentalāgatarohiṇā āgatarohibhyām āgatarohibhiḥ
Dativeāgatarohiṇe āgatarohibhyām āgatarohibhyaḥ
Ablativeāgatarohiṇaḥ āgatarohibhyām āgatarohibhyaḥ
Genitiveāgatarohiṇaḥ āgatarohiṇoḥ āgatarohiṇām
Locativeāgatarohiṇi āgatarohiṇoḥ āgatarohiṣu

Compound āgatarohi -

Adverb -āgatarohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria