सुबन्तावली ?आगतरोहिन्

Roma

पुमान्एकद्विबहु
प्रथमाआगतरोही आगतरोहिणौ आगतरोहिणः
सम्बोधनम्आगतरोहिन् आगतरोहिणौ आगतरोहिणः
द्वितीयाआगतरोहिणम् आगतरोहिणौ आगतरोहिणः
तृतीयाआगतरोहिणा आगतरोहिभ्याम् आगतरोहिभिः
चतुर्थीआगतरोहिणे आगतरोहिभ्याम् आगतरोहिभ्यः
पञ्चमीआगतरोहिणः आगतरोहिभ्याम् आगतरोहिभ्यः
षष्ठीआगतरोहिणः आगतरोहिणोः आगतरोहिणाम्
सप्तमीआगतरोहिणि आगतरोहिणोः आगतरोहिषु

समास आगतरोहि

अव्यय ॰आगतरोहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria