Declension table of āgata

Deva

NeuterSingularDualPlural
Nominativeāgatam āgate āgatāni
Vocativeāgata āgate āgatāni
Accusativeāgatam āgate āgatāni
Instrumentalāgatena āgatābhyām āgataiḥ
Dativeāgatāya āgatābhyām āgatebhyaḥ
Ablativeāgatāt āgatābhyām āgatebhyaḥ
Genitiveāgatasya āgatayoḥ āgatānām
Locativeāgate āgatayoḥ āgateṣu

Compound āgata -

Adverb -āgatam -āgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria