Declension table of āgata

Deva

MasculineSingularDualPlural
Nominativeāgataḥ āgatau āgatāḥ
Vocativeāgata āgatau āgatāḥ
Accusativeāgatam āgatau āgatān
Instrumentalāgatena āgatābhyām āgataiḥ āgatebhiḥ
Dativeāgatāya āgatābhyām āgatebhyaḥ
Ablativeāgatāt āgatābhyām āgatebhyaḥ
Genitiveāgatasya āgatayoḥ āgatānām
Locativeāgate āgatayoḥ āgateṣu

Compound āgata -

Adverb -āgatam -āgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria