Declension table of āgaskṛta

Deva

NeuterSingularDualPlural
Nominativeāgaskṛtam āgaskṛte āgaskṛtāni
Vocativeāgaskṛta āgaskṛte āgaskṛtāni
Accusativeāgaskṛtam āgaskṛte āgaskṛtāni
Instrumentalāgaskṛtena āgaskṛtābhyām āgaskṛtaiḥ
Dativeāgaskṛtāya āgaskṛtābhyām āgaskṛtebhyaḥ
Ablativeāgaskṛtāt āgaskṛtābhyām āgaskṛtebhyaḥ
Genitiveāgaskṛtasya āgaskṛtayoḥ āgaskṛtānām
Locativeāgaskṛte āgaskṛtayoḥ āgaskṛteṣu

Compound āgaskṛta -

Adverb -āgaskṛtam -āgaskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria