Declension table of ?āgamin

Deva

NeuterSingularDualPlural
Nominativeāgami āgaminī āgamīni
Vocativeāgamin āgami āgaminī āgamīni
Accusativeāgami āgaminī āgamīni
Instrumentalāgaminā āgamibhyām āgamibhiḥ
Dativeāgamine āgamibhyām āgamibhyaḥ
Ablativeāgaminaḥ āgamibhyām āgamibhyaḥ
Genitiveāgaminaḥ āgaminoḥ āgaminām
Locativeāgamini āgaminoḥ āgamiṣu

Compound āgami -

Adverb -āgami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria