Declension table of āgamaśāstra

Deva

NeuterSingularDualPlural
Nominativeāgamaśāstram āgamaśāstre āgamaśāstrāṇi
Vocativeāgamaśāstra āgamaśāstre āgamaśāstrāṇi
Accusativeāgamaśāstram āgamaśāstre āgamaśāstrāṇi
Instrumentalāgamaśāstreṇa āgamaśāstrābhyām āgamaśāstraiḥ
Dativeāgamaśāstrāya āgamaśāstrābhyām āgamaśāstrebhyaḥ
Ablativeāgamaśāstrāt āgamaśāstrābhyām āgamaśāstrebhyaḥ
Genitiveāgamaśāstrasya āgamaśāstrayoḥ āgamaśāstrāṇām
Locativeāgamaśāstre āgamaśāstrayoḥ āgamaśāstreṣu

Compound āgamaśāstra -

Adverb -āgamaśāstram -āgamaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria