Declension table of ?āgamaśaṣkulī

Deva

FeminineSingularDualPlural
Nominativeāgamaśaṣkulī āgamaśaṣkulyau āgamaśaṣkulyaḥ
Vocativeāgamaśaṣkuli āgamaśaṣkulyau āgamaśaṣkulyaḥ
Accusativeāgamaśaṣkulīm āgamaśaṣkulyau āgamaśaṣkulīḥ
Instrumentalāgamaśaṣkulyā āgamaśaṣkulībhyām āgamaśaṣkulībhiḥ
Dativeāgamaśaṣkulyai āgamaśaṣkulībhyām āgamaśaṣkulībhyaḥ
Ablativeāgamaśaṣkulyāḥ āgamaśaṣkulībhyām āgamaśaṣkulībhyaḥ
Genitiveāgamaśaṣkulyāḥ āgamaśaṣkulyoḥ āgamaśaṣkulīnām
Locativeāgamaśaṣkulyām āgamaśaṣkulyoḥ āgamaśaṣkulīṣu

Compound āgamaśaṣkuli - āgamaśaṣkulī -

Adverb -āgamaśaṣkuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria