सुबन्तावली ?आगमशष्कुली

Roma

स्त्रीएकद्विबहु
प्रथमाआगमशष्कुली आगमशष्कुल्यौ आगमशष्कुल्यः
सम्बोधनम्आगमशष्कुलि आगमशष्कुल्यौ आगमशष्कुल्यः
द्वितीयाआगमशष्कुलीम् आगमशष्कुल्यौ आगमशष्कुलीः
तृतीयाआगमशष्कुल्या आगमशष्कुलीभ्याम् आगमशष्कुलीभिः
चतुर्थीआगमशष्कुल्यै आगमशष्कुलीभ्याम् आगमशष्कुलीभ्यः
पञ्चमीआगमशष्कुल्याः आगमशष्कुलीभ्याम् आगमशष्कुलीभ्यः
षष्ठीआगमशष्कुल्याः आगमशष्कुल्योः आगमशष्कुलीनाम्
सप्तमीआगमशष्कुल्याम् आगमशष्कुल्योः आगमशष्कुलीषु

समास आगमशष्कुलि आगमशष्कुली

अव्यय ॰आगमशष्कुलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria